Declension table of ?ejya

Deva

NeuterSingularDualPlural
Nominativeejyam ejye ejyāni
Vocativeejya ejye ejyāni
Accusativeejyam ejye ejyāni
Instrumentalejyena ejyābhyām ejyaiḥ
Dativeejyāya ejyābhyām ejyebhyaḥ
Ablativeejyāt ejyābhyām ejyebhyaḥ
Genitiveejyasya ejyayoḥ ejyānām
Locativeejye ejyayoḥ ejyeṣu

Compound ejya -

Adverb -ejyam -ejyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria