Declension table of ?ejitavat

Deva

NeuterSingularDualPlural
Nominativeejitavat ejitavantī ejitavatī ejitavanti
Vocativeejitavat ejitavantī ejitavatī ejitavanti
Accusativeejitavat ejitavantī ejitavatī ejitavanti
Instrumentalejitavatā ejitavadbhyām ejitavadbhiḥ
Dativeejitavate ejitavadbhyām ejitavadbhyaḥ
Ablativeejitavataḥ ejitavadbhyām ejitavadbhyaḥ
Genitiveejitavataḥ ejitavatoḥ ejitavatām
Locativeejitavati ejitavatoḥ ejitavatsu

Adverb -ejitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria