Declension table of ?ejayitavya

Deva

MasculineSingularDualPlural
Nominativeejayitavyaḥ ejayitavyau ejayitavyāḥ
Vocativeejayitavya ejayitavyau ejayitavyāḥ
Accusativeejayitavyam ejayitavyau ejayitavyān
Instrumentalejayitavyena ejayitavyābhyām ejayitavyaiḥ ejayitavyebhiḥ
Dativeejayitavyāya ejayitavyābhyām ejayitavyebhyaḥ
Ablativeejayitavyāt ejayitavyābhyām ejayitavyebhyaḥ
Genitiveejayitavyasya ejayitavyayoḥ ejayitavyānām
Locativeejayitavye ejayitavyayoḥ ejayitavyeṣu

Compound ejayitavya -

Adverb -ejayitavyam -ejayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria