Conjugation tables of
dhana
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhanīyāmi
dhanīyāvaḥ
dhanīyāmaḥ
Second
dhanīyasi
dhanīyathaḥ
dhanīyatha
Third
dhanīyati
dhanīyataḥ
dhanīyanti
Imperfect
Active
Singular
Dual
Plural
First
adhanīyam
adhanīyāva
adhanīyāma
Second
adhanīyaḥ
adhanīyatam
adhanīyata
Third
adhanīyat
adhanīyatām
adhanīyan
Optative
Active
Singular
Dual
Plural
First
dhanīyeyam
dhanīyeva
dhanīyema
Second
dhanīyeḥ
dhanīyetam
dhanīyeta
Third
dhanīyet
dhanīyetām
dhanīyeyuḥ
Imperative
Active
Singular
Dual
Plural
First
dhanīyāni
dhanīyāva
dhanīyāma
Second
dhanīya
dhanīyatam
dhanīyata
Third
dhanīyatu
dhanīyatām
dhanīyantu
Future
Active
Singular
Dual
Plural
First
dhanīyiṣyāmi
dhanīyiṣyāvaḥ
dhanīyiṣyāmaḥ
Second
dhanīyiṣyasi
dhanīyiṣyathaḥ
dhanīyiṣyatha
Third
dhanīyiṣyati
dhanīyiṣyataḥ
dhanīyiṣyanti
Middle
Singular
Dual
Plural
First
dhanīyiṣye
dhanīyiṣyāvahe
dhanīyiṣyāmahe
Second
dhanīyiṣyase
dhanīyiṣyethe
dhanīyiṣyadhve
Third
dhanīyiṣyate
dhanīyiṣyete
dhanīyiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
dhanīyitāsmi
dhanīyitāsvaḥ
dhanīyitāsmaḥ
Second
dhanīyitāsi
dhanīyitāsthaḥ
dhanīyitāstha
Third
dhanīyitā
dhanīyitārau
dhanīyitāraḥ
Participles
Past Passive Participle
dhanita
m.
n.
dhanitā
f.
Past Active Participle
dhanitavat
m.
n.
dhanitavatī
f.
Present Active Participle
dhanīyat
m.
n.
dhanīyantī
f.
Future Active Participle
dhanīyiṣyat
m.
n.
dhanīyiṣyantī
f.
Future Middle Participle
dhanīyiṣyamāṇa
m.
n.
dhanīyiṣyamāṇā
f.
Future Passive Participle
dhanīyitavya
m.
n.
dhanīyitavyā
f.
Indeclinable forms
Infinitive
dhanīyitum
Absolutive
dhanīyitvā
Periphrastic Perfect
dhanīyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023