Declension table of ?dhanīyantī

Deva

FeminineSingularDualPlural
Nominativedhanīyantī dhanīyantyau dhanīyantyaḥ
Vocativedhanīyanti dhanīyantyau dhanīyantyaḥ
Accusativedhanīyantīm dhanīyantyau dhanīyantīḥ
Instrumentaldhanīyantyā dhanīyantībhyām dhanīyantībhiḥ
Dativedhanīyantyai dhanīyantībhyām dhanīyantībhyaḥ
Ablativedhanīyantyāḥ dhanīyantībhyām dhanīyantībhyaḥ
Genitivedhanīyantyāḥ dhanīyantyoḥ dhanīyantīnām
Locativedhanīyantyām dhanīyantyoḥ dhanīyantīṣu

Compound dhanīyanti - dhanīyantī -

Adverb -dhanīyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria