Declension table of ?dhanīyitavyā

Deva

FeminineSingularDualPlural
Nominativedhanīyitavyā dhanīyitavye dhanīyitavyāḥ
Vocativedhanīyitavye dhanīyitavye dhanīyitavyāḥ
Accusativedhanīyitavyām dhanīyitavye dhanīyitavyāḥ
Instrumentaldhanīyitavyayā dhanīyitavyābhyām dhanīyitavyābhiḥ
Dativedhanīyitavyāyai dhanīyitavyābhyām dhanīyitavyābhyaḥ
Ablativedhanīyitavyāyāḥ dhanīyitavyābhyām dhanīyitavyābhyaḥ
Genitivedhanīyitavyāyāḥ dhanīyitavyayoḥ dhanīyitavyānām
Locativedhanīyitavyāyām dhanīyitavyayoḥ dhanīyitavyāsu

Adverb -dhanīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria