Declension table of ?dhanīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhanīyiṣyamāṇaḥ dhanīyiṣyamāṇau dhanīyiṣyamāṇāḥ
Vocativedhanīyiṣyamāṇa dhanīyiṣyamāṇau dhanīyiṣyamāṇāḥ
Accusativedhanīyiṣyamāṇam dhanīyiṣyamāṇau dhanīyiṣyamāṇān
Instrumentaldhanīyiṣyamāṇena dhanīyiṣyamāṇābhyām dhanīyiṣyamāṇaiḥ dhanīyiṣyamāṇebhiḥ
Dativedhanīyiṣyamāṇāya dhanīyiṣyamāṇābhyām dhanīyiṣyamāṇebhyaḥ
Ablativedhanīyiṣyamāṇāt dhanīyiṣyamāṇābhyām dhanīyiṣyamāṇebhyaḥ
Genitivedhanīyiṣyamāṇasya dhanīyiṣyamāṇayoḥ dhanīyiṣyamāṇānām
Locativedhanīyiṣyamāṇe dhanīyiṣyamāṇayoḥ dhanīyiṣyamāṇeṣu

Compound dhanīyiṣyamāṇa -

Adverb -dhanīyiṣyamāṇam -dhanīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria