Declension table of dhanīyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanīyiṣyamāṇaḥ | dhanīyiṣyamāṇau | dhanīyiṣyamāṇāḥ |
Vocative | dhanīyiṣyamāṇa | dhanīyiṣyamāṇau | dhanīyiṣyamāṇāḥ |
Accusative | dhanīyiṣyamāṇam | dhanīyiṣyamāṇau | dhanīyiṣyamāṇān |
Instrumental | dhanīyiṣyamāṇena | dhanīyiṣyamāṇābhyām | dhanīyiṣyamāṇaiḥ |
Dative | dhanīyiṣyamāṇāya | dhanīyiṣyamāṇābhyām | dhanīyiṣyamāṇebhyaḥ |
Ablative | dhanīyiṣyamāṇāt | dhanīyiṣyamāṇābhyām | dhanīyiṣyamāṇebhyaḥ |
Genitive | dhanīyiṣyamāṇasya | dhanīyiṣyamāṇayoḥ | dhanīyiṣyamāṇānām |
Locative | dhanīyiṣyamāṇe | dhanīyiṣyamāṇayoḥ | dhanīyiṣyamāṇeṣu |