Declension table of ?dhanīyiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanīyiṣyantī | dhanīyiṣyantyau | dhanīyiṣyantyaḥ |
Vocative | dhanīyiṣyanti | dhanīyiṣyantyau | dhanīyiṣyantyaḥ |
Accusative | dhanīyiṣyantīm | dhanīyiṣyantyau | dhanīyiṣyantīḥ |
Instrumental | dhanīyiṣyantyā | dhanīyiṣyantībhyām | dhanīyiṣyantībhiḥ |
Dative | dhanīyiṣyantyai | dhanīyiṣyantībhyām | dhanīyiṣyantībhyaḥ |
Ablative | dhanīyiṣyantyāḥ | dhanīyiṣyantībhyām | dhanīyiṣyantībhyaḥ |
Genitive | dhanīyiṣyantyāḥ | dhanīyiṣyantyoḥ | dhanīyiṣyantīnām |
Locative | dhanīyiṣyantyām | dhanīyiṣyantyoḥ | dhanīyiṣyantīṣu |