Declension table of ?dhanīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhanīyiṣyantī dhanīyiṣyantyau dhanīyiṣyantyaḥ
Vocativedhanīyiṣyanti dhanīyiṣyantyau dhanīyiṣyantyaḥ
Accusativedhanīyiṣyantīm dhanīyiṣyantyau dhanīyiṣyantīḥ
Instrumentaldhanīyiṣyantyā dhanīyiṣyantībhyām dhanīyiṣyantībhiḥ
Dativedhanīyiṣyantyai dhanīyiṣyantībhyām dhanīyiṣyantībhyaḥ
Ablativedhanīyiṣyantyāḥ dhanīyiṣyantībhyām dhanīyiṣyantībhyaḥ
Genitivedhanīyiṣyantyāḥ dhanīyiṣyantyoḥ dhanīyiṣyantīnām
Locativedhanīyiṣyantyām dhanīyiṣyantyoḥ dhanīyiṣyantīṣu

Compound dhanīyiṣyanti - dhanīyiṣyantī -

Adverb -dhanīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria