Declension table of ?dhanīyiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanīyiṣyat | dhanīyiṣyantī dhanīyiṣyatī | dhanīyiṣyanti |
Vocative | dhanīyiṣyat | dhanīyiṣyantī dhanīyiṣyatī | dhanīyiṣyanti |
Accusative | dhanīyiṣyat | dhanīyiṣyantī dhanīyiṣyatī | dhanīyiṣyanti |
Instrumental | dhanīyiṣyatā | dhanīyiṣyadbhyām | dhanīyiṣyadbhiḥ |
Dative | dhanīyiṣyate | dhanīyiṣyadbhyām | dhanīyiṣyadbhyaḥ |
Ablative | dhanīyiṣyataḥ | dhanīyiṣyadbhyām | dhanīyiṣyadbhyaḥ |
Genitive | dhanīyiṣyataḥ | dhanīyiṣyatoḥ | dhanīyiṣyatām |
Locative | dhanīyiṣyati | dhanīyiṣyatoḥ | dhanīyiṣyatsu |