तिङन्तावली धन

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधनीयति धनीयतः धनीयन्ति
मध्यमधनीयसि धनीयथः धनीयथ
उत्तमधनीयामि धनीयावः धनीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधनीयत् अधनीयताम् अधनीयन्
मध्यमअधनीयः अधनीयतम् अधनीयत
उत्तमअधनीयम् अधनीयाव अधनीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधनीयेत् धनीयेताम् धनीयेयुः
मध्यमधनीयेः धनीयेतम् धनीयेत
उत्तमधनीयेयम् धनीयेव धनीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमधनीयतु धनीयताम् धनीयन्तु
मध्यमधनीय धनीयतम् धनीयत
उत्तमधनीयानि धनीयाव धनीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमधनीयिष्यति धनीयिष्यतः धनीयिष्यन्ति
मध्यमधनीयिष्यसि धनीयिष्यथः धनीयिष्यथ
उत्तमधनीयिष्यामि धनीयिष्यावः धनीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधनीयिष्यते धनीयिष्येते धनीयिष्यन्ते
मध्यमधनीयिष्यसे धनीयिष्येथे धनीयिष्यध्वे
उत्तमधनीयिष्ये धनीयिष्यावहे धनीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधनीयिता धनीयितारौ धनीयितारः
मध्यमधनीयितासि धनीयितास्थः धनीयितास्थ
उत्तमधनीयितास्मि धनीयितास्वः धनीयितास्मः

कृदन्त

क्त
धनित m. n. धनिता f.

क्तवतु
धनितवत् m. n. धनितवती f.

शतृ
धनीयत् m. n. धनीयन्ती f.

लुडादेश पर
धनीयिष्यत् m. n. धनीयिष्यन्ती f.

लुडादेश आत्म
धनीयिष्यमाण m. n. धनीयिष्यमाणा f.

तव्य
धनीयितव्य m. n. धनीयितव्या f.

अव्यय

तुमुन्
धनीयितुम्

क्त्वा
धनीयित्वा

लिट्
धनीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria