तिङन्तावली
धन
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धनीयति
धनीयतः
धनीयन्ति
मध्यम
धनीयसि
धनीयथः
धनीयथ
उत्तम
धनीयामि
धनीयावः
धनीयामः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधनीयत्
अधनीयताम्
अधनीयन्
मध्यम
अधनीयः
अधनीयतम्
अधनीयत
उत्तम
अधनीयम्
अधनीयाव
अधनीयाम
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धनीयेत्
धनीयेताम्
धनीयेयुः
मध्यम
धनीयेः
धनीयेतम्
धनीयेत
उत्तम
धनीयेयम्
धनीयेव
धनीयेम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धनीयतु
धनीयताम्
धनीयन्तु
मध्यम
धनीय
धनीयतम्
धनीयत
उत्तम
धनीयानि
धनीयाव
धनीयाम
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धनीयिष्यति
धनीयिष्यतः
धनीयिष्यन्ति
मध्यम
धनीयिष्यसि
धनीयिष्यथः
धनीयिष्यथ
उत्तम
धनीयिष्यामि
धनीयिष्यावः
धनीयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धनीयिष्यते
धनीयिष्येते
धनीयिष्यन्ते
मध्यम
धनीयिष्यसे
धनीयिष्येथे
धनीयिष्यध्वे
उत्तम
धनीयिष्ये
धनीयिष्यावहे
धनीयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धनीयिता
धनीयितारौ
धनीयितारः
मध्यम
धनीयितासि
धनीयितास्थः
धनीयितास्थ
उत्तम
धनीयितास्मि
धनीयितास्वः
धनीयितास्मः
कृदन्त
क्त
धनित
m.
n.
धनिता
f.
क्तवतु
धनितवत्
m.
n.
धनितवती
f.
शतृ
धनीयत्
m.
n.
धनीयन्ती
f.
लुडादेश पर
धनीयिष्यत्
m.
n.
धनीयिष्यन्ती
f.
लुडादेश आत्म
धनीयिष्यमाण
m.
n.
धनीयिष्यमाणा
f.
तव्य
धनीयितव्य
m.
n.
धनीयितव्या
f.
अव्यय
तुमुन्
धनीयितुम्
क्त्वा
धनीयित्वा
लिट्
धनीयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023