Declension table of ?dhanita

Deva

MasculineSingularDualPlural
Nominativedhanitaḥ dhanitau dhanitāḥ
Vocativedhanita dhanitau dhanitāḥ
Accusativedhanitam dhanitau dhanitān
Instrumentaldhanitena dhanitābhyām dhanitaiḥ dhanitebhiḥ
Dativedhanitāya dhanitābhyām dhanitebhyaḥ
Ablativedhanitāt dhanitābhyām dhanitebhyaḥ
Genitivedhanitasya dhanitayoḥ dhanitānām
Locativedhanite dhanitayoḥ dhaniteṣu

Compound dhanita -

Adverb -dhanitam -dhanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria