Declension table of dhanīyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanīyiṣyamāṇam | dhanīyiṣyamāṇe | dhanīyiṣyamāṇāni |
Vocative | dhanīyiṣyamāṇa | dhanīyiṣyamāṇe | dhanīyiṣyamāṇāni |
Accusative | dhanīyiṣyamāṇam | dhanīyiṣyamāṇe | dhanīyiṣyamāṇāni |
Instrumental | dhanīyiṣyamāṇena | dhanīyiṣyamāṇābhyām | dhanīyiṣyamāṇaiḥ |
Dative | dhanīyiṣyamāṇāya | dhanīyiṣyamāṇābhyām | dhanīyiṣyamāṇebhyaḥ |
Ablative | dhanīyiṣyamāṇāt | dhanīyiṣyamāṇābhyām | dhanīyiṣyamāṇebhyaḥ |
Genitive | dhanīyiṣyamāṇasya | dhanīyiṣyamāṇayoḥ | dhanīyiṣyamāṇānām |
Locative | dhanīyiṣyamāṇe | dhanīyiṣyamāṇayoḥ | dhanīyiṣyamāṇeṣu |