Declension table of ?dhanitā

Deva

FeminineSingularDualPlural
Nominativedhanitā dhanite dhanitāḥ
Vocativedhanite dhanite dhanitāḥ
Accusativedhanitām dhanite dhanitāḥ
Instrumentaldhanitayā dhanitābhyām dhanitābhiḥ
Dativedhanitāyai dhanitābhyām dhanitābhyaḥ
Ablativedhanitāyāḥ dhanitābhyām dhanitābhyaḥ
Genitivedhanitāyāḥ dhanitayoḥ dhanitānām
Locativedhanitāyām dhanitayoḥ dhanitāsu

Adverb -dhanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria