Declension table of dhanitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanitavatī | dhanitavatyau | dhanitavatyaḥ |
Vocative | dhanitavati | dhanitavatyau | dhanitavatyaḥ |
Accusative | dhanitavatīm | dhanitavatyau | dhanitavatīḥ |
Instrumental | dhanitavatyā | dhanitavatībhyām | dhanitavatībhiḥ |
Dative | dhanitavatyai | dhanitavatībhyām | dhanitavatībhyaḥ |
Ablative | dhanitavatyāḥ | dhanitavatībhyām | dhanitavatībhyaḥ |
Genitive | dhanitavatyāḥ | dhanitavatyoḥ | dhanitavatīnām |
Locative | dhanitavatyām | dhanitavatyoḥ | dhanitavatīṣu |