Declension table of ?dhanīyitavya

Deva

MasculineSingularDualPlural
Nominativedhanīyitavyaḥ dhanīyitavyau dhanīyitavyāḥ
Vocativedhanīyitavya dhanīyitavyau dhanīyitavyāḥ
Accusativedhanīyitavyam dhanīyitavyau dhanīyitavyān
Instrumentaldhanīyitavyena dhanīyitavyābhyām dhanīyitavyaiḥ dhanīyitavyebhiḥ
Dativedhanīyitavyāya dhanīyitavyābhyām dhanīyitavyebhyaḥ
Ablativedhanīyitavyāt dhanīyitavyābhyām dhanīyitavyebhyaḥ
Genitivedhanīyitavyasya dhanīyitavyayoḥ dhanīyitavyānām
Locativedhanīyitavye dhanīyitavyayoḥ dhanīyitavyeṣu

Compound dhanīyitavya -

Adverb -dhanīyitavyam -dhanīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria