Declension table of ?dhanīyitavya

Deva

NeuterSingularDualPlural
Nominativedhanīyitavyam dhanīyitavye dhanīyitavyāni
Vocativedhanīyitavya dhanīyitavye dhanīyitavyāni
Accusativedhanīyitavyam dhanīyitavye dhanīyitavyāni
Instrumentaldhanīyitavyena dhanīyitavyābhyām dhanīyitavyaiḥ
Dativedhanīyitavyāya dhanīyitavyābhyām dhanīyitavyebhyaḥ
Ablativedhanīyitavyāt dhanīyitavyābhyām dhanīyitavyebhyaḥ
Genitivedhanīyitavyasya dhanīyitavyayoḥ dhanīyitavyānām
Locativedhanīyitavye dhanīyitavyayoḥ dhanīyitavyeṣu

Compound dhanīyitavya -

Adverb -dhanīyitavyam -dhanīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria