Conjugation tables of apsaras

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstapsarāye apsarāyāvahe apsarāyāmahe
Secondapsarāyase apsarāyethe apsarāyadhve
Thirdapsarāyate apsarāyete apsarāyante


Imperfect

MiddleSingularDualPlural
Firstāpsarāye āpsarāyāvahi āpsarāyāmahi
Secondāpsarāyathāḥ āpsarāyethām āpsarāyadhvam
Thirdāpsarāyata āpsarāyetām āpsarāyanta


Optative

MiddleSingularDualPlural
Firstapsarāyeya apsarāyevahi apsarāyemahi
Secondapsarāyethāḥ apsarāyeyāthām apsarāyedhvam
Thirdapsarāyeta apsarāyeyātām apsarāyeran


Imperative

MiddleSingularDualPlural
Firstapsarāyai apsarāyāvahai apsarāyāmahai
Secondapsarāyasva apsarāyethām apsarāyadhvam
Thirdapsarāyatām apsarāyetām apsarāyantām


Future

ActiveSingularDualPlural
Firstapsarāyiṣyāmi apsarāyiṣyāvaḥ apsarāyiṣyāmaḥ
Secondapsarāyiṣyasi apsarāyiṣyathaḥ apsarāyiṣyatha
Thirdapsarāyiṣyati apsarāyiṣyataḥ apsarāyiṣyanti


MiddleSingularDualPlural
Firstapsarāyiṣye apsarāyiṣyāvahe apsarāyiṣyāmahe
Secondapsarāyiṣyase apsarāyiṣyethe apsarāyiṣyadhve
Thirdapsarāyiṣyate apsarāyiṣyete apsarāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapsarāyitāsmi apsarāyitāsvaḥ apsarāyitāsmaḥ
Secondapsarāyitāsi apsarāyitāsthaḥ apsarāyitāstha
Thirdapsarāyitā apsarāyitārau apsarāyitāraḥ

Participles

Past Passive Participle
apsareta m. n. apsaretā f.

Past Active Participle
apsaretavat m. n. apsaretavatī f.

Present Middle Participle
apsarāyamāṇa m. n. apsarāyamāṇā f.

Future Active Participle
apsarāyiṣyat m. n. apsarāyiṣyantī f.

Future Middle Participle
apsarāyiṣyamāṇa m. n. apsarāyiṣyamāṇā f.

Future Passive Participle
apsarāyitavya m. n. apsarāyitavyā f.

Indeclinable forms

Infinitive
apsarāyitum

Absolutive
apsarāyitvā

Periphrastic Perfect
apsarāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria