Declension table of ?apsarāyitavya

Deva

MasculineSingularDualPlural
Nominativeapsarāyitavyaḥ apsarāyitavyau apsarāyitavyāḥ
Vocativeapsarāyitavya apsarāyitavyau apsarāyitavyāḥ
Accusativeapsarāyitavyam apsarāyitavyau apsarāyitavyān
Instrumentalapsarāyitavyena apsarāyitavyābhyām apsarāyitavyaiḥ apsarāyitavyebhiḥ
Dativeapsarāyitavyāya apsarāyitavyābhyām apsarāyitavyebhyaḥ
Ablativeapsarāyitavyāt apsarāyitavyābhyām apsarāyitavyebhyaḥ
Genitiveapsarāyitavyasya apsarāyitavyayoḥ apsarāyitavyānām
Locativeapsarāyitavye apsarāyitavyayoḥ apsarāyitavyeṣu

Compound apsarāyitavya -

Adverb -apsarāyitavyam -apsarāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria