Declension table of ?apsaretavatī

Deva

FeminineSingularDualPlural
Nominativeapsaretavatī apsaretavatyau apsaretavatyaḥ
Vocativeapsaretavati apsaretavatyau apsaretavatyaḥ
Accusativeapsaretavatīm apsaretavatyau apsaretavatīḥ
Instrumentalapsaretavatyā apsaretavatībhyām apsaretavatībhiḥ
Dativeapsaretavatyai apsaretavatībhyām apsaretavatībhyaḥ
Ablativeapsaretavatyāḥ apsaretavatībhyām apsaretavatībhyaḥ
Genitiveapsaretavatyāḥ apsaretavatyoḥ apsaretavatīnām
Locativeapsaretavatyām apsaretavatyoḥ apsaretavatīṣu

Compound apsaretavati - apsaretavatī -

Adverb -apsaretavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria