Declension table of ?apsarāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeapsarāyiṣyat apsarāyiṣyantī apsarāyiṣyatī apsarāyiṣyanti
Vocativeapsarāyiṣyat apsarāyiṣyantī apsarāyiṣyatī apsarāyiṣyanti
Accusativeapsarāyiṣyat apsarāyiṣyantī apsarāyiṣyatī apsarāyiṣyanti
Instrumentalapsarāyiṣyatā apsarāyiṣyadbhyām apsarāyiṣyadbhiḥ
Dativeapsarāyiṣyate apsarāyiṣyadbhyām apsarāyiṣyadbhyaḥ
Ablativeapsarāyiṣyataḥ apsarāyiṣyadbhyām apsarāyiṣyadbhyaḥ
Genitiveapsarāyiṣyataḥ apsarāyiṣyatoḥ apsarāyiṣyatām
Locativeapsarāyiṣyati apsarāyiṣyatoḥ apsarāyiṣyatsu

Adverb -apsarāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria