Declension table of ?apsaretavat

Deva

MasculineSingularDualPlural
Nominativeapsaretavān apsaretavantau apsaretavantaḥ
Vocativeapsaretavan apsaretavantau apsaretavantaḥ
Accusativeapsaretavantam apsaretavantau apsaretavataḥ
Instrumentalapsaretavatā apsaretavadbhyām apsaretavadbhiḥ
Dativeapsaretavate apsaretavadbhyām apsaretavadbhyaḥ
Ablativeapsaretavataḥ apsaretavadbhyām apsaretavadbhyaḥ
Genitiveapsaretavataḥ apsaretavatoḥ apsaretavatām
Locativeapsaretavati apsaretavatoḥ apsaretavatsu

Compound apsaretavat -

Adverb -apsaretavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria