Declension table of ?apsareta

Deva

NeuterSingularDualPlural
Nominativeapsaretam apsarete apsaretāni
Vocativeapsareta apsarete apsaretāni
Accusativeapsaretam apsarete apsaretāni
Instrumentalapsaretena apsaretābhyām apsaretaiḥ
Dativeapsaretāya apsaretābhyām apsaretebhyaḥ
Ablativeapsaretāt apsaretābhyām apsaretebhyaḥ
Genitiveapsaretasya apsaretayoḥ apsaretānām
Locativeapsarete apsaretayoḥ apsareteṣu

Compound apsareta -

Adverb -apsaretam -apsaretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria