Declension table of ?apsarāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeapsarāyiṣyamāṇam apsarāyiṣyamāṇe apsarāyiṣyamāṇāni
Vocativeapsarāyiṣyamāṇa apsarāyiṣyamāṇe apsarāyiṣyamāṇāni
Accusativeapsarāyiṣyamāṇam apsarāyiṣyamāṇe apsarāyiṣyamāṇāni
Instrumentalapsarāyiṣyamāṇena apsarāyiṣyamāṇābhyām apsarāyiṣyamāṇaiḥ
Dativeapsarāyiṣyamāṇāya apsarāyiṣyamāṇābhyām apsarāyiṣyamāṇebhyaḥ
Ablativeapsarāyiṣyamāṇāt apsarāyiṣyamāṇābhyām apsarāyiṣyamāṇebhyaḥ
Genitiveapsarāyiṣyamāṇasya apsarāyiṣyamāṇayoḥ apsarāyiṣyamāṇānām
Locativeapsarāyiṣyamāṇe apsarāyiṣyamāṇayoḥ apsarāyiṣyamāṇeṣu

Compound apsarāyiṣyamāṇa -

Adverb -apsarāyiṣyamāṇam -apsarāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria