Declension table of ?apsarāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeapsarāyiṣyantī apsarāyiṣyantyau apsarāyiṣyantyaḥ
Vocativeapsarāyiṣyanti apsarāyiṣyantyau apsarāyiṣyantyaḥ
Accusativeapsarāyiṣyantīm apsarāyiṣyantyau apsarāyiṣyantīḥ
Instrumentalapsarāyiṣyantyā apsarāyiṣyantībhyām apsarāyiṣyantībhiḥ
Dativeapsarāyiṣyantyai apsarāyiṣyantībhyām apsarāyiṣyantībhyaḥ
Ablativeapsarāyiṣyantyāḥ apsarāyiṣyantībhyām apsarāyiṣyantībhyaḥ
Genitiveapsarāyiṣyantyāḥ apsarāyiṣyantyoḥ apsarāyiṣyantīnām
Locativeapsarāyiṣyantyām apsarāyiṣyantyoḥ apsarāyiṣyantīṣu

Compound apsarāyiṣyanti - apsarāyiṣyantī -

Adverb -apsarāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria