Declension table of ?apsarāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeapsarāyiṣyan apsarāyiṣyantau apsarāyiṣyantaḥ
Vocativeapsarāyiṣyan apsarāyiṣyantau apsarāyiṣyantaḥ
Accusativeapsarāyiṣyantam apsarāyiṣyantau apsarāyiṣyataḥ
Instrumentalapsarāyiṣyatā apsarāyiṣyadbhyām apsarāyiṣyadbhiḥ
Dativeapsarāyiṣyate apsarāyiṣyadbhyām apsarāyiṣyadbhyaḥ
Ablativeapsarāyiṣyataḥ apsarāyiṣyadbhyām apsarāyiṣyadbhyaḥ
Genitiveapsarāyiṣyataḥ apsarāyiṣyatoḥ apsarāyiṣyatām
Locativeapsarāyiṣyati apsarāyiṣyatoḥ apsarāyiṣyatsu

Compound apsarāyiṣyat -

Adverb -apsarāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria