Declension table of ?apsarāyitavyā

Deva

FeminineSingularDualPlural
Nominativeapsarāyitavyā apsarāyitavye apsarāyitavyāḥ
Vocativeapsarāyitavye apsarāyitavye apsarāyitavyāḥ
Accusativeapsarāyitavyām apsarāyitavye apsarāyitavyāḥ
Instrumentalapsarāyitavyayā apsarāyitavyābhyām apsarāyitavyābhiḥ
Dativeapsarāyitavyāyai apsarāyitavyābhyām apsarāyitavyābhyaḥ
Ablativeapsarāyitavyāyāḥ apsarāyitavyābhyām apsarāyitavyābhyaḥ
Genitiveapsarāyitavyāyāḥ apsarāyitavyayoḥ apsarāyitavyānām
Locativeapsarāyitavyāyām apsarāyitavyayoḥ apsarāyitavyāsu

Adverb -apsarāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria