तिङन्तावली अप्सरस्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमअप्सरायते अप्सरायेते अप्सरायन्ते
मध्यमअप्सरायसे अप्सरायेथे अप्सरायध्वे
उत्तमअप्सराये अप्सरायावहे अप्सरायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआप्सरायत आप्सरायेताम् आप्सरायन्त
मध्यमआप्सरायथाः आप्सरायेथाम् आप्सरायध्वम्
उत्तमआप्सराये आप्सरायावहि आप्सरायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्सरायेत अप्सरायेयाताम् अप्सरायेरन्
मध्यमअप्सरायेथाः अप्सरायेयाथाम् अप्सरायेध्वम्
उत्तमअप्सरायेय अप्सरायेवहि अप्सरायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअप्सरायताम् अप्सरायेताम् अप्सरायन्ताम्
मध्यमअप्सरायस्व अप्सरायेथाम् अप्सरायध्वम्
उत्तमअप्सरायै अप्सरायावहै अप्सरायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअप्सरायिष्यति अप्सरायिष्यतः अप्सरायिष्यन्ति
मध्यमअप्सरायिष्यसि अप्सरायिष्यथः अप्सरायिष्यथ
उत्तमअप्सरायिष्यामि अप्सरायिष्यावः अप्सरायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअप्सरायिष्यते अप्सरायिष्येते अप्सरायिष्यन्ते
मध्यमअप्सरायिष्यसे अप्सरायिष्येथे अप्सरायिष्यध्वे
उत्तमअप्सरायिष्ये अप्सरायिष्यावहे अप्सरायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअप्सरायिता अप्सरायितारौ अप्सरायितारः
मध्यमअप्सरायितासि अप्सरायितास्थः अप्सरायितास्थ
उत्तमअप्सरायितास्मि अप्सरायितास्वः अप्सरायितास्मः

कृदन्त

क्त
अप्सरेत m. n. अप्सरेता f.

क्तवतु
अप्सरेतवत् m. n. अप्सरेतवती f.

शानच्
अप्सरायमाण m. n. अप्सरायमाणा f.

लुडादेश पर
अप्सरायिष्यत् m. n. अप्सरायिष्यन्ती f.

लुडादेश आत्म
अप्सरायिष्यमाण m. n. अप्सरायिष्यमाणा f.

तव्य
अप्सरायितव्य m. n. अप्सरायितव्या f.

अव्यय

तुमुन्
अप्सरायितुम्

क्त्वा
अप्सरायित्वा

लिट्
अप्सरायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria