Declension table of ?apsarāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapsarāyamāṇā apsarāyamāṇe apsarāyamāṇāḥ
Vocativeapsarāyamāṇe apsarāyamāṇe apsarāyamāṇāḥ
Accusativeapsarāyamāṇām apsarāyamāṇe apsarāyamāṇāḥ
Instrumentalapsarāyamāṇayā apsarāyamāṇābhyām apsarāyamāṇābhiḥ
Dativeapsarāyamāṇāyai apsarāyamāṇābhyām apsarāyamāṇābhyaḥ
Ablativeapsarāyamāṇāyāḥ apsarāyamāṇābhyām apsarāyamāṇābhyaḥ
Genitiveapsarāyamāṇāyāḥ apsarāyamāṇayoḥ apsarāyamāṇānām
Locativeapsarāyamāṇāyām apsarāyamāṇayoḥ apsarāyamāṇāsu

Adverb -apsarāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria