Conjugation tables of ?ḍimp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍimpāmi ḍimpāvaḥ ḍimpāmaḥ
Secondḍimpasi ḍimpathaḥ ḍimpatha
Thirdḍimpati ḍimpataḥ ḍimpanti


MiddleSingularDualPlural
Firstḍimpe ḍimpāvahe ḍimpāmahe
Secondḍimpase ḍimpethe ḍimpadhve
Thirdḍimpate ḍimpete ḍimpante


PassiveSingularDualPlural
Firstḍimpye ḍimpyāvahe ḍimpyāmahe
Secondḍimpyase ḍimpyethe ḍimpyadhve
Thirdḍimpyate ḍimpyete ḍimpyante


Imperfect

ActiveSingularDualPlural
Firstaḍimpam aḍimpāva aḍimpāma
Secondaḍimpaḥ aḍimpatam aḍimpata
Thirdaḍimpat aḍimpatām aḍimpan


MiddleSingularDualPlural
Firstaḍimpe aḍimpāvahi aḍimpāmahi
Secondaḍimpathāḥ aḍimpethām aḍimpadhvam
Thirdaḍimpata aḍimpetām aḍimpanta


PassiveSingularDualPlural
Firstaḍimpye aḍimpyāvahi aḍimpyāmahi
Secondaḍimpyathāḥ aḍimpyethām aḍimpyadhvam
Thirdaḍimpyata aḍimpyetām aḍimpyanta


Optative

ActiveSingularDualPlural
Firstḍimpeyam ḍimpeva ḍimpema
Secondḍimpeḥ ḍimpetam ḍimpeta
Thirdḍimpet ḍimpetām ḍimpeyuḥ


MiddleSingularDualPlural
Firstḍimpeya ḍimpevahi ḍimpemahi
Secondḍimpethāḥ ḍimpeyāthām ḍimpedhvam
Thirdḍimpeta ḍimpeyātām ḍimperan


PassiveSingularDualPlural
Firstḍimpyeya ḍimpyevahi ḍimpyemahi
Secondḍimpyethāḥ ḍimpyeyāthām ḍimpyedhvam
Thirdḍimpyeta ḍimpyeyātām ḍimpyeran


Imperative

ActiveSingularDualPlural
Firstḍimpāni ḍimpāva ḍimpāma
Secondḍimpa ḍimpatam ḍimpata
Thirdḍimpatu ḍimpatām ḍimpantu


MiddleSingularDualPlural
Firstḍimpai ḍimpāvahai ḍimpāmahai
Secondḍimpasva ḍimpethām ḍimpadhvam
Thirdḍimpatām ḍimpetām ḍimpantām


PassiveSingularDualPlural
Firstḍimpyai ḍimpyāvahai ḍimpyāmahai
Secondḍimpyasva ḍimpyethām ḍimpyadhvam
Thirdḍimpyatām ḍimpyetām ḍimpyantām


Future

ActiveSingularDualPlural
Firstḍimpiṣyāmi ḍimpiṣyāvaḥ ḍimpiṣyāmaḥ
Secondḍimpiṣyasi ḍimpiṣyathaḥ ḍimpiṣyatha
Thirdḍimpiṣyati ḍimpiṣyataḥ ḍimpiṣyanti


MiddleSingularDualPlural
Firstḍimpiṣye ḍimpiṣyāvahe ḍimpiṣyāmahe
Secondḍimpiṣyase ḍimpiṣyethe ḍimpiṣyadhve
Thirdḍimpiṣyate ḍimpiṣyete ḍimpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍimpitāsmi ḍimpitāsvaḥ ḍimpitāsmaḥ
Secondḍimpitāsi ḍimpitāsthaḥ ḍimpitāstha
Thirdḍimpitā ḍimpitārau ḍimpitāraḥ


Perfect

ActiveSingularDualPlural
Firstḍiḍimpa ḍiḍimpiva ḍiḍimpima
Secondḍiḍimpitha ḍiḍimpathuḥ ḍiḍimpa
Thirdḍiḍimpa ḍiḍimpatuḥ ḍiḍimpuḥ


MiddleSingularDualPlural
Firstḍiḍimpe ḍiḍimpivahe ḍiḍimpimahe
Secondḍiḍimpiṣe ḍiḍimpāthe ḍiḍimpidhve
Thirdḍiḍimpe ḍiḍimpāte ḍiḍimpire


Benedictive

ActiveSingularDualPlural
Firstḍimpyāsam ḍimpyāsva ḍimpyāsma
Secondḍimpyāḥ ḍimpyāstam ḍimpyāsta
Thirdḍimpyāt ḍimpyāstām ḍimpyāsuḥ

Participles

Past Passive Participle
ḍimpita m. n. ḍimpitā f.

Past Active Participle
ḍimpitavat m. n. ḍimpitavatī f.

Present Active Participle
ḍimpat m. n. ḍimpantī f.

Present Middle Participle
ḍimpamāna m. n. ḍimpamānā f.

Present Passive Participle
ḍimpyamāna m. n. ḍimpyamānā f.

Future Active Participle
ḍimpiṣyat m. n. ḍimpiṣyantī f.

Future Middle Participle
ḍimpiṣyamāṇa m. n. ḍimpiṣyamāṇā f.

Future Passive Participle
ḍimpitavya m. n. ḍimpitavyā f.

Future Passive Participle
ḍimpya m. n. ḍimpyā f.

Future Passive Participle
ḍimpanīya m. n. ḍimpanīyā f.

Perfect Active Participle
ḍiḍimpvas m. n. ḍiḍimpuṣī f.

Perfect Middle Participle
ḍiḍimpāna m. n. ḍiḍimpānā f.

Indeclinable forms

Infinitive
ḍimpitum

Absolutive
ḍimpitvā

Absolutive
-ḍimpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria