Declension table of ?ḍimpitā

Deva

FeminineSingularDualPlural
Nominativeḍimpitā ḍimpite ḍimpitāḥ
Vocativeḍimpite ḍimpite ḍimpitāḥ
Accusativeḍimpitām ḍimpite ḍimpitāḥ
Instrumentalḍimpitayā ḍimpitābhyām ḍimpitābhiḥ
Dativeḍimpitāyai ḍimpitābhyām ḍimpitābhyaḥ
Ablativeḍimpitāyāḥ ḍimpitābhyām ḍimpitābhyaḥ
Genitiveḍimpitāyāḥ ḍimpitayoḥ ḍimpitānām
Locativeḍimpitāyām ḍimpitayoḥ ḍimpitāsu

Adverb -ḍimpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria