Declension table of ?ḍimpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeḍimpiṣyamāṇaḥ ḍimpiṣyamāṇau ḍimpiṣyamāṇāḥ
Vocativeḍimpiṣyamāṇa ḍimpiṣyamāṇau ḍimpiṣyamāṇāḥ
Accusativeḍimpiṣyamāṇam ḍimpiṣyamāṇau ḍimpiṣyamāṇān
Instrumentalḍimpiṣyamāṇena ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇaiḥ ḍimpiṣyamāṇebhiḥ
Dativeḍimpiṣyamāṇāya ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇebhyaḥ
Ablativeḍimpiṣyamāṇāt ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇebhyaḥ
Genitiveḍimpiṣyamāṇasya ḍimpiṣyamāṇayoḥ ḍimpiṣyamāṇānām
Locativeḍimpiṣyamāṇe ḍimpiṣyamāṇayoḥ ḍimpiṣyamāṇeṣu

Compound ḍimpiṣyamāṇa -

Adverb -ḍimpiṣyamāṇam -ḍimpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria