Declension table of ?ḍimpamāna

Deva

NeuterSingularDualPlural
Nominativeḍimpamānam ḍimpamāne ḍimpamānāni
Vocativeḍimpamāna ḍimpamāne ḍimpamānāni
Accusativeḍimpamānam ḍimpamāne ḍimpamānāni
Instrumentalḍimpamānena ḍimpamānābhyām ḍimpamānaiḥ
Dativeḍimpamānāya ḍimpamānābhyām ḍimpamānebhyaḥ
Ablativeḍimpamānāt ḍimpamānābhyām ḍimpamānebhyaḥ
Genitiveḍimpamānasya ḍimpamānayoḥ ḍimpamānānām
Locativeḍimpamāne ḍimpamānayoḥ ḍimpamāneṣu

Compound ḍimpamāna -

Adverb -ḍimpamānam -ḍimpamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria