Declension table of ?ḍiḍimpvas

Deva

NeuterSingularDualPlural
Nominativeḍiḍimpvat ḍiḍimpuṣī ḍiḍimpvāṃsi
Vocativeḍiḍimpvat ḍiḍimpuṣī ḍiḍimpvāṃsi
Accusativeḍiḍimpvat ḍiḍimpuṣī ḍiḍimpvāṃsi
Instrumentalḍiḍimpuṣā ḍiḍimpvadbhyām ḍiḍimpvadbhiḥ
Dativeḍiḍimpuṣe ḍiḍimpvadbhyām ḍiḍimpvadbhyaḥ
Ablativeḍiḍimpuṣaḥ ḍiḍimpvadbhyām ḍiḍimpvadbhyaḥ
Genitiveḍiḍimpuṣaḥ ḍiḍimpuṣoḥ ḍiḍimpuṣām
Locativeḍiḍimpuṣi ḍiḍimpuṣoḥ ḍiḍimpvatsu

Compound ḍiḍimpvat -

Adverb -ḍiḍimpvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria