Declension table of ?ḍimpiṣyat

Deva

MasculineSingularDualPlural
Nominativeḍimpiṣyan ḍimpiṣyantau ḍimpiṣyantaḥ
Vocativeḍimpiṣyan ḍimpiṣyantau ḍimpiṣyantaḥ
Accusativeḍimpiṣyantam ḍimpiṣyantau ḍimpiṣyataḥ
Instrumentalḍimpiṣyatā ḍimpiṣyadbhyām ḍimpiṣyadbhiḥ
Dativeḍimpiṣyate ḍimpiṣyadbhyām ḍimpiṣyadbhyaḥ
Ablativeḍimpiṣyataḥ ḍimpiṣyadbhyām ḍimpiṣyadbhyaḥ
Genitiveḍimpiṣyataḥ ḍimpiṣyatoḥ ḍimpiṣyatām
Locativeḍimpiṣyati ḍimpiṣyatoḥ ḍimpiṣyatsu

Compound ḍimpiṣyat -

Adverb -ḍimpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria