Declension table of ?ḍiḍimpānā

Deva

FeminineSingularDualPlural
Nominativeḍiḍimpānā ḍiḍimpāne ḍiḍimpānāḥ
Vocativeḍiḍimpāne ḍiḍimpāne ḍiḍimpānāḥ
Accusativeḍiḍimpānām ḍiḍimpāne ḍiḍimpānāḥ
Instrumentalḍiḍimpānayā ḍiḍimpānābhyām ḍiḍimpānābhiḥ
Dativeḍiḍimpānāyai ḍiḍimpānābhyām ḍiḍimpānābhyaḥ
Ablativeḍiḍimpānāyāḥ ḍiḍimpānābhyām ḍiḍimpānābhyaḥ
Genitiveḍiḍimpānāyāḥ ḍiḍimpānayoḥ ḍiḍimpānānām
Locativeḍiḍimpānāyām ḍiḍimpānayoḥ ḍiḍimpānāsu

Adverb -ḍiḍimpānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria