Declension table of ?ḍimpiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍimpiṣyamāṇam ḍimpiṣyamāṇe ḍimpiṣyamāṇāni
Vocativeḍimpiṣyamāṇa ḍimpiṣyamāṇe ḍimpiṣyamāṇāni
Accusativeḍimpiṣyamāṇam ḍimpiṣyamāṇe ḍimpiṣyamāṇāni
Instrumentalḍimpiṣyamāṇena ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇaiḥ
Dativeḍimpiṣyamāṇāya ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇebhyaḥ
Ablativeḍimpiṣyamāṇāt ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇebhyaḥ
Genitiveḍimpiṣyamāṇasya ḍimpiṣyamāṇayoḥ ḍimpiṣyamāṇānām
Locativeḍimpiṣyamāṇe ḍimpiṣyamāṇayoḥ ḍimpiṣyamāṇeṣu

Compound ḍimpiṣyamāṇa -

Adverb -ḍimpiṣyamāṇam -ḍimpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria