Declension table of ?ḍiḍimpāna

Deva

NeuterSingularDualPlural
Nominativeḍiḍimpānam ḍiḍimpāne ḍiḍimpānāni
Vocativeḍiḍimpāna ḍiḍimpāne ḍiḍimpānāni
Accusativeḍiḍimpānam ḍiḍimpāne ḍiḍimpānāni
Instrumentalḍiḍimpānena ḍiḍimpānābhyām ḍiḍimpānaiḥ
Dativeḍiḍimpānāya ḍiḍimpānābhyām ḍiḍimpānebhyaḥ
Ablativeḍiḍimpānāt ḍiḍimpānābhyām ḍiḍimpānebhyaḥ
Genitiveḍiḍimpānasya ḍiḍimpānayoḥ ḍiḍimpānānām
Locativeḍiḍimpāne ḍiḍimpānayoḥ ḍiḍimpāneṣu

Compound ḍiḍimpāna -

Adverb -ḍiḍimpānam -ḍiḍimpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria