Declension table of ?ḍimpantī

Deva

FeminineSingularDualPlural
Nominativeḍimpantī ḍimpantyau ḍimpantyaḥ
Vocativeḍimpanti ḍimpantyau ḍimpantyaḥ
Accusativeḍimpantīm ḍimpantyau ḍimpantīḥ
Instrumentalḍimpantyā ḍimpantībhyām ḍimpantībhiḥ
Dativeḍimpantyai ḍimpantībhyām ḍimpantībhyaḥ
Ablativeḍimpantyāḥ ḍimpantībhyām ḍimpantībhyaḥ
Genitiveḍimpantyāḥ ḍimpantyoḥ ḍimpantīnām
Locativeḍimpantyām ḍimpantyoḥ ḍimpantīṣu

Compound ḍimpanti - ḍimpantī -

Adverb -ḍimpanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria