Declension table of ?ḍimpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍimpiṣyamāṇā ḍimpiṣyamāṇe ḍimpiṣyamāṇāḥ
Vocativeḍimpiṣyamāṇe ḍimpiṣyamāṇe ḍimpiṣyamāṇāḥ
Accusativeḍimpiṣyamāṇām ḍimpiṣyamāṇe ḍimpiṣyamāṇāḥ
Instrumentalḍimpiṣyamāṇayā ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇābhiḥ
Dativeḍimpiṣyamāṇāyai ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇābhyaḥ
Ablativeḍimpiṣyamāṇāyāḥ ḍimpiṣyamāṇābhyām ḍimpiṣyamāṇābhyaḥ
Genitiveḍimpiṣyamāṇāyāḥ ḍimpiṣyamāṇayoḥ ḍimpiṣyamāṇānām
Locativeḍimpiṣyamāṇāyām ḍimpiṣyamāṇayoḥ ḍimpiṣyamāṇāsu

Adverb -ḍimpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria