Declension table of ?ḍimpita

Deva

MasculineSingularDualPlural
Nominativeḍimpitaḥ ḍimpitau ḍimpitāḥ
Vocativeḍimpita ḍimpitau ḍimpitāḥ
Accusativeḍimpitam ḍimpitau ḍimpitān
Instrumentalḍimpitena ḍimpitābhyām ḍimpitaiḥ ḍimpitebhiḥ
Dativeḍimpitāya ḍimpitābhyām ḍimpitebhyaḥ
Ablativeḍimpitāt ḍimpitābhyām ḍimpitebhyaḥ
Genitiveḍimpitasya ḍimpitayoḥ ḍimpitānām
Locativeḍimpite ḍimpitayoḥ ḍimpiteṣu

Compound ḍimpita -

Adverb -ḍimpitam -ḍimpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria