Declension table of ?ḍiḍimpuṣī

Deva

FeminineSingularDualPlural
Nominativeḍiḍimpuṣī ḍiḍimpuṣyau ḍiḍimpuṣyaḥ
Vocativeḍiḍimpuṣi ḍiḍimpuṣyau ḍiḍimpuṣyaḥ
Accusativeḍiḍimpuṣīm ḍiḍimpuṣyau ḍiḍimpuṣīḥ
Instrumentalḍiḍimpuṣyā ḍiḍimpuṣībhyām ḍiḍimpuṣībhiḥ
Dativeḍiḍimpuṣyai ḍiḍimpuṣībhyām ḍiḍimpuṣībhyaḥ
Ablativeḍiḍimpuṣyāḥ ḍiḍimpuṣībhyām ḍiḍimpuṣībhyaḥ
Genitiveḍiḍimpuṣyāḥ ḍiḍimpuṣyoḥ ḍiḍimpuṣīṇām
Locativeḍiḍimpuṣyām ḍiḍimpuṣyoḥ ḍiḍimpuṣīṣu

Compound ḍiḍimpuṣi - ḍiḍimpuṣī -

Adverb -ḍiḍimpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria