Conjugation tables of ?śucy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśucyāmi śucyāvaḥ śucyāmaḥ
Secondśucyasi śucyathaḥ śucyatha
Thirdśucyati śucyataḥ śucyanti


MiddleSingularDualPlural
Firstśucye śucyāvahe śucyāmahe
Secondśucyase śucyethe śucyadhve
Thirdśucyate śucyete śucyante


PassiveSingularDualPlural
Firstśucyye śucyyāvahe śucyyāmahe
Secondśucyyase śucyyethe śucyyadhve
Thirdśucyyate śucyyete śucyyante


Imperfect

ActiveSingularDualPlural
Firstaśucyam aśucyāva aśucyāma
Secondaśucyaḥ aśucyatam aśucyata
Thirdaśucyat aśucyatām aśucyan


MiddleSingularDualPlural
Firstaśucye aśucyāvahi aśucyāmahi
Secondaśucyathāḥ aśucyethām aśucyadhvam
Thirdaśucyata aśucyetām aśucyanta


PassiveSingularDualPlural
Firstaśucyye aśucyyāvahi aśucyyāmahi
Secondaśucyyathāḥ aśucyyethām aśucyyadhvam
Thirdaśucyyata aśucyyetām aśucyyanta


Optative

ActiveSingularDualPlural
Firstśucyeyam śucyeva śucyema
Secondśucyeḥ śucyetam śucyeta
Thirdśucyet śucyetām śucyeyuḥ


MiddleSingularDualPlural
Firstśucyeya śucyevahi śucyemahi
Secondśucyethāḥ śucyeyāthām śucyedhvam
Thirdśucyeta śucyeyātām śucyeran


PassiveSingularDualPlural
Firstśucyyeya śucyyevahi śucyyemahi
Secondśucyyethāḥ śucyyeyāthām śucyyedhvam
Thirdśucyyeta śucyyeyātām śucyyeran


Imperative

ActiveSingularDualPlural
Firstśucyāni śucyāva śucyāma
Secondśucya śucyatam śucyata
Thirdśucyatu śucyatām śucyantu


MiddleSingularDualPlural
Firstśucyai śucyāvahai śucyāmahai
Secondśucyasva śucyethām śucyadhvam
Thirdśucyatām śucyetām śucyantām


PassiveSingularDualPlural
Firstśucyyai śucyyāvahai śucyyāmahai
Secondśucyyasva śucyyethām śucyyadhvam
Thirdśucyyatām śucyyetām śucyyantām


Future

ActiveSingularDualPlural
Firstśucyiṣyāmi śucyiṣyāvaḥ śucyiṣyāmaḥ
Secondśucyiṣyasi śucyiṣyathaḥ śucyiṣyatha
Thirdśucyiṣyati śucyiṣyataḥ śucyiṣyanti


MiddleSingularDualPlural
Firstśucyiṣye śucyiṣyāvahe śucyiṣyāmahe
Secondśucyiṣyase śucyiṣyethe śucyiṣyadhve
Thirdśucyiṣyate śucyiṣyete śucyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśucyitāsmi śucyitāsvaḥ śucyitāsmaḥ
Secondśucyitāsi śucyitāsthaḥ śucyitāstha
Thirdśucyitā śucyitārau śucyitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśucya śuśucyiva śuśucyima
Secondśuśucyitha śuśucyathuḥ śuśucya
Thirdśuśucya śuśucyatuḥ śuśucyuḥ


MiddleSingularDualPlural
Firstśuśucye śuśucyivahe śuśucyimahe
Secondśuśucyiṣe śuśucyāthe śuśucyidhve
Thirdśuśucye śuśucyāte śuśucyire


Benedictive

ActiveSingularDualPlural
Firstśucyyāsam śucyyāsva śucyyāsma
Secondśucyyāḥ śucyyāstam śucyyāsta
Thirdśucyyāt śucyyāstām śucyyāsuḥ

Participles

Past Passive Participle
śucyita m. n. śucyitā f.

Past Active Participle
śucyitavat m. n. śucyitavatī f.

Present Active Participle
śucyat m. n. śucyantī f.

Present Middle Participle
śucyamāna m. n. śucyamānā f.

Present Passive Participle
śucyyamāna m. n. śucyyamānā f.

Future Active Participle
śucyiṣyat m. n. śucyiṣyantī f.

Future Middle Participle
śucyiṣyamāṇa m. n. śucyiṣyamāṇā f.

Future Passive Participle
śucyitavya m. n. śucyitavyā f.

Future Passive Participle
śucyya m. n. śucyyā f.

Future Passive Participle
śucyanīya m. n. śucyanīyā f.

Perfect Active Participle
śuśucyvas m. n. śuśucyuṣī f.

Perfect Middle Participle
śuśucyāna m. n. śuśucyānā f.

Indeclinable forms

Infinitive
śucyitum

Absolutive
śucyitvā

Absolutive
-śucyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria