Declension table of ?śucyitavatī

Deva

FeminineSingularDualPlural
Nominativeśucyitavatī śucyitavatyau śucyitavatyaḥ
Vocativeśucyitavati śucyitavatyau śucyitavatyaḥ
Accusativeśucyitavatīm śucyitavatyau śucyitavatīḥ
Instrumentalśucyitavatyā śucyitavatībhyām śucyitavatībhiḥ
Dativeśucyitavatyai śucyitavatībhyām śucyitavatībhyaḥ
Ablativeśucyitavatyāḥ śucyitavatībhyām śucyitavatībhyaḥ
Genitiveśucyitavatyāḥ śucyitavatyoḥ śucyitavatīnām
Locativeśucyitavatyām śucyitavatyoḥ śucyitavatīṣu

Compound śucyitavati - śucyitavatī -

Adverb -śucyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria