Declension table of ?śucyyamāna

Deva

MasculineSingularDualPlural
Nominativeśucyyamānaḥ śucyyamānau śucyyamānāḥ
Vocativeśucyyamāna śucyyamānau śucyyamānāḥ
Accusativeśucyyamānam śucyyamānau śucyyamānān
Instrumentalśucyyamānena śucyyamānābhyām śucyyamānaiḥ śucyyamānebhiḥ
Dativeśucyyamānāya śucyyamānābhyām śucyyamānebhyaḥ
Ablativeśucyyamānāt śucyyamānābhyām śucyyamānebhyaḥ
Genitiveśucyyamānasya śucyyamānayoḥ śucyyamānānām
Locativeśucyyamāne śucyyamānayoḥ śucyyamāneṣu

Compound śucyyamāna -

Adverb -śucyyamānam -śucyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria