Declension table of ?śuśucyvas

Deva

MasculineSingularDualPlural
Nominativeśuśucyvān śuśucyvāṃsau śuśucyvāṃsaḥ
Vocativeśuśucyvan śuśucyvāṃsau śuśucyvāṃsaḥ
Accusativeśuśucyvāṃsam śuśucyvāṃsau śuśucyuṣaḥ
Instrumentalśuśucyuṣā śuśucyvadbhyām śuśucyvadbhiḥ
Dativeśuśucyuṣe śuśucyvadbhyām śuśucyvadbhyaḥ
Ablativeśuśucyuṣaḥ śuśucyvadbhyām śuśucyvadbhyaḥ
Genitiveśuśucyuṣaḥ śuśucyuṣoḥ śuśucyuṣām
Locativeśuśucyuṣi śuśucyuṣoḥ śuśucyvatsu

Compound śuśucyvat -

Adverb -śuśucyvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria