Declension table of ?śucyitavya

Deva

MasculineSingularDualPlural
Nominativeśucyitavyaḥ śucyitavyau śucyitavyāḥ
Vocativeśucyitavya śucyitavyau śucyitavyāḥ
Accusativeśucyitavyam śucyitavyau śucyitavyān
Instrumentalśucyitavyena śucyitavyābhyām śucyitavyaiḥ śucyitavyebhiḥ
Dativeśucyitavyāya śucyitavyābhyām śucyitavyebhyaḥ
Ablativeśucyitavyāt śucyitavyābhyām śucyitavyebhyaḥ
Genitiveśucyitavyasya śucyitavyayoḥ śucyitavyānām
Locativeśucyitavye śucyitavyayoḥ śucyitavyeṣu

Compound śucyitavya -

Adverb -śucyitavyam -śucyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria