Declension table of ?śucyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśucyiṣyamāṇā śucyiṣyamāṇe śucyiṣyamāṇāḥ
Vocativeśucyiṣyamāṇe śucyiṣyamāṇe śucyiṣyamāṇāḥ
Accusativeśucyiṣyamāṇām śucyiṣyamāṇe śucyiṣyamāṇāḥ
Instrumentalśucyiṣyamāṇayā śucyiṣyamāṇābhyām śucyiṣyamāṇābhiḥ
Dativeśucyiṣyamāṇāyai śucyiṣyamāṇābhyām śucyiṣyamāṇābhyaḥ
Ablativeśucyiṣyamāṇāyāḥ śucyiṣyamāṇābhyām śucyiṣyamāṇābhyaḥ
Genitiveśucyiṣyamāṇāyāḥ śucyiṣyamāṇayoḥ śucyiṣyamāṇānām
Locativeśucyiṣyamāṇāyām śucyiṣyamāṇayoḥ śucyiṣyamāṇāsu

Adverb -śucyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria