Declension table of ?śucyitavyā

Deva

FeminineSingularDualPlural
Nominativeśucyitavyā śucyitavye śucyitavyāḥ
Vocativeśucyitavye śucyitavye śucyitavyāḥ
Accusativeśucyitavyām śucyitavye śucyitavyāḥ
Instrumentalśucyitavyayā śucyitavyābhyām śucyitavyābhiḥ
Dativeśucyitavyāyai śucyitavyābhyām śucyitavyābhyaḥ
Ablativeśucyitavyāyāḥ śucyitavyābhyām śucyitavyābhyaḥ
Genitiveśucyitavyāyāḥ śucyitavyayoḥ śucyitavyānām
Locativeśucyitavyāyām śucyitavyayoḥ śucyitavyāsu

Adverb -śucyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria