Declension table of ?śucyitavat

Deva

MasculineSingularDualPlural
Nominativeśucyitavān śucyitavantau śucyitavantaḥ
Vocativeśucyitavan śucyitavantau śucyitavantaḥ
Accusativeśucyitavantam śucyitavantau śucyitavataḥ
Instrumentalśucyitavatā śucyitavadbhyām śucyitavadbhiḥ
Dativeśucyitavate śucyitavadbhyām śucyitavadbhyaḥ
Ablativeśucyitavataḥ śucyitavadbhyām śucyitavadbhyaḥ
Genitiveśucyitavataḥ śucyitavatoḥ śucyitavatām
Locativeśucyitavati śucyitavatoḥ śucyitavatsu

Compound śucyitavat -

Adverb -śucyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria