Declension table of ?śucyitavya

Deva

NeuterSingularDualPlural
Nominativeśucyitavyam śucyitavye śucyitavyāni
Vocativeśucyitavya śucyitavye śucyitavyāni
Accusativeśucyitavyam śucyitavye śucyitavyāni
Instrumentalśucyitavyena śucyitavyābhyām śucyitavyaiḥ
Dativeśucyitavyāya śucyitavyābhyām śucyitavyebhyaḥ
Ablativeśucyitavyāt śucyitavyābhyām śucyitavyebhyaḥ
Genitiveśucyitavyasya śucyitavyayoḥ śucyitavyānām
Locativeśucyitavye śucyitavyayoḥ śucyitavyeṣu

Compound śucyitavya -

Adverb -śucyitavyam -śucyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria